Shiikshaavallii.

Slides:



Advertisements
Similar presentations
IN YOU, O LORD.
Advertisements

Who Ya Gonna Serve?. Who ya gonna serve? The Lord of heaven or the gods of this world.
I Give You My Heart. I Give You My Heart Lord with all my heart I worship You This is my desire To honor You Lord with all my heart I worship You.
How do you… Get more participation? Get more involvement on everyone’s part? More interest, care, concern, enthusiasm? Get more people supporting Gospel.
1 Vedic Religion Dr. Shashi Tiwari Department of Sanskrit, Maitreyi College, University of Delhi, New Delhi , India
Yukti Group(Baal Gokul) Brahman/Jeeve/Maya. Yukti Team Dilip Patel (Administration) Shivram Sitaram Kiran Parekh (Teacher) Mahesh Patel (Teacher) Keyur.
CCLI# Love the Lord CCLI# Love the Lord, your God, With all your heart, With all your soul, With all your mind, And with all your strength.
Sloka 1- Prayer to Lord Ganesha
Love the Lord Love the Lord your God With all your heart With all your soul With all your mind And with all your strength.
HEALING WATERS.
WHY DO WE WORSHIP SRI KRISHNA AS THE SUPREME? Love Duty Desire Fear Ascending to the Ultimate Religion of Pure Love of God.
Song of Love Jesus, king of my heart Father, my peace and my light Spirit, the joy of my soul You are.
Hinduism This is a picture of a local temple in Riverdale, Ga (just south of the airport)
E. Napp Hinduism is the dominant religion of India. This is the Hindu symbol for Om. It represents the divine.
Hinduism and Buddhism. Hinduism’s Basic Tenets Hinduism believes in only one God but allows its followers to worship the God in many forms such as nature.
Bhagavad-Gita As It Is Chapter 7 Text 7-11 Krsna is the Supreme Absolute Truth. Everything emanates from Krsna.
Srimad Bhagavatam Canto 1 Chapter 6 Text tasmin nirmanuje ’ra ṇ ye pippalopastha āśrita ḥ ātmanātmānam ātmastha ṁ yathā-śrutam acintayam After.
With all your heart, with with all your soul,
“I Give You My Heart” Lord, I give You my heart, I give You my soul I live for You alone Every breath that I take, Every moment I’m awake Lord, have Your.
Bhagavad-Gita As It Is Chapter 18 Text Understanding and determination in three modes.
Bhagavad-Gita As It Is Chapter 13 Text Body – Desire Fulfilling Machine Brahman Conception Supreme and Individual Consciousness Process of Liberation.
Love The Lord CCLI Song No © 2005 Integrity's Praise! Music
1 KRSNA-LILA-STAVA sarva-ñasträbdhi-péyuña sarva-vedaika-sat- phala sarva-siddhänta-ratnäòhya sarva-lokaika-dåk- prada sarva-bhägavata-präëa ñrémad-bhägavata.
Song of Love Jesus, king of my heart Father, my peace and my light Spirit, the joy of my soul You are.
Who am I that You are mindful of me? That you hear me When I call Is it true that You are thinking of me? How You love me It's amazing.
Friend of God Who am I that You are mindful of me?
Love The Lord. Love the Lord your God With all your heart With all your heart With all your soul With all your mind And with all your strength And with.
Chapter 8 Text 1-2 Questions of Arjuna.. Text 1 arjuna uväca kià tad brahma kim adhyätmaà kià karma puruñottama adhibhütaà ca kià proktam adhidaivaà kim.
WORSHIP CHURCH LIFE: FUNCTION 5. THE FATHER SEEKS TRUE WORSHIPPERS... But the hour is coming, and is now here, when the true worshipers will worship the.
GOD IS HOLY. God is Other GOD IS HOLY God is Other Only He can show us the truth.
The Lord, He is My Shepherd (Psalm 23)
Text 2 "One's devotional service is spoiled when he becomes too entangled in the following six activities: (1) eating more than necessary or collecting.
And with all your strength. (repeat)
With All of My Heart With all of my heart, I will praise You, Lord
Suuryopanishhat 1.
Purushha s u k t a m.
naaraayaNa upanishhat
Welcome.
Shivopaasana Worship of Shiva.
117 - THE PRAYER OF ST. FRANCIS
Importance of Renunciation and Detachment
Words for Troubled Disciples
Shrii suuk-tam.
Medhaa suuktam.
Song of Love Jesus, King of my heart Father, my peace and my Light
Friend of God 1. Who am I that You are mindful of me?
Brahmaanandavallii.
Self Realization By P.D. Saraswat
Friend Of God.
2/19/2011.
Make Me A Channel Of Your Peace
Unit 3 Visual Vocab World Religions.
Salvation Sermon Series
Bhagavad-Gita As It Is Chapter 11.
AMEN, OUR HEARTS CRY Refrain: Amen, amen our hearts cry His word is true All that the Lord has said we will do   1. You have borne us on eagle's.
I love Your grace I love Your mercy
This Is My Desire.
Gita Camp Day2.
SAMNO MITRAHA SAM VARUNAHA
Text Prayers by Arjuna Bhagavad-Gita As It Is Chapter 11. Text Prayers by Arjuna.
Beginning.
Shishhya-anushaasanam Duties and Responsibilities of Students
Bhagavad-Gita As It Is. Chapter 6. Text 1-2.
Accepting Krsna as Arjun did. Interest in hearing about Krsna.
Form of Krsna and Mayavada conception of Lord’s form.
This is my desire, to honor You Lord with all my heart I worship You
Chapter 11 The Universal Form
Chapter 11 The Universal Form
Demigod worshipers condemned
Presentation transcript:

shiikshaavallii

shan no bhavat-varyamaa shan na indro bR^ihaspatiH OM shan no mitraH shaM varuNaH shan no bhavat-varyamaa shan na indro bR^ihaspatiH May the Sun deity, the ocean deity, the Lord of ancestors, the ruler of Gods, the preceptor of the Gods, the all-pervasive Lord and the Cosmic Lord grant us happiness and auspiciousness. Intonation: aa=low aa=high aa=high & drag

shan no vishhNur- urukramaH namo bramhaNe namaste vaayo tvameva pratyakshaM bramhaasi Salutations to the all-pervasive, Supreme God and to the presiding deity of wind and the life-breath within us. You alone are the perceptible manifestation of the Supreme God. Intonation: aa=low aa=high aa=high & drag

tvameva pratyakshaM bramha vadishhyaami R^itam vadishhyaami satyam vadishhyaami Therefore, I declare that You are verily the manifest God. I speak only the Right – My actions are based on my truthful words. I speak true words. Intonation: aa=low aa=high aa=high & drag

tan-maam-avatu tad-vaktaaram-avatu avatu maam avatu vaktaaram || May that (my speaking the Right and the Truth) protect me. May that protect the speaker (teacher). May that protect me and the speaker (teacher). {repetition for emphasis} Intonation: aa=low aa=high aa=high & drag

Peace to the body, mind and the soul. OM shaantiH shaantiH shaantiH Peace to the body, mind and the soul. Intonation: aa=low aa=high aa=high & drag

shiikshaaM ityuktash- vyaakhyaasyaamaH varNas-svaraH maatraa balam saama santaanaH ityuktash- shiikshaadhyaayaH || Intonation: as=low aa=high aa=high & drag

adhilokam-adhi-jyautishham-adhi-vidyam-adhi-prajam-adhyaatmam saha nau yashaH saha nau bramha-varchasam athaa-tas-sa(gm) hitaayaa upanishadhaM vyaakhyaasyaamaH paJNchasv-adhikaraNeshhu adhilokam-adhi-jyautishham-adhi-vidyam-adhi-prajam-adhyaatmam Intonation: aa=low aa=high aa=high & drag

taa mahaasa(gm)-hitaa ityaachakshate athaadhi-lokam pR^ithivii puurva-ruupam dyau ruttara-ruupam aakaashas-sandhiH || Intonation: aa=low aa=high aa=high & drag

athaadhi-jyautishham agniH (f) puurva-ruupam aaditya uttara-ruupam vaayus-sandhaanam ityadhi-lokam athaadhi-jyautishham agniH (f) puurva-ruupam aaditya uttara-ruupam aapas-sandhiH vaidyutas-sandhaanam ityadhi-jyautishham Intonation: aa=low aa=high aa=high & drag

antevaasy-uttara-ruupam vidyaa-sandhiH pravachana(gm) sandhaanam athaadhi-vidyam aachaaryaH (f) puurva-ruupam || antevaasy-uttara-ruupam vidyaa-sandhiH pravachana(gm) sandhaanam ityadhi-vidyam Intonation: aa=low aa=high aa=high & drag

prajanana(gm) sandhaanam athaadhi-prajam maataa puurva-ruupam pitottara-ruupam prajaa-sandhiH prajanana(gm) sandhaanam ityadhi-prajam || Intonation: aa=low aa=high aa=high & drag

itiimaa-mahaasa(gm)-hitaaH atha-adhyaatmam adharaahanuH (f) puurva- ruupam uttaraahanur-uttara-ruupam vaak-sandhiH jihvaa-sandhaanam ityadhyaatmam itiimaa-mahaasa(gm)-hitaaH Intonation: aa=low aa=high aa=high & drag

ya evametaa mahaasa(gm)-hitaa vyaakhyaataa veda sandhiiyate prajayaa pashubhiH bramhavarchasena-annaadyena suvargyeNa lokena ||   Intonation: aa=low aa=high aa=high & drag

yash-chhandasaam- R^ishhabho vishva-ruupaH chhandobhyo yash-chhandasaam- R^ishhabho vishva-ruupaH chhandobhyo.adhya- mR^itaath-sambabhuuva sa mendro medhayaa spR^iNotu amR^itasya deva-dhaaraNo bhuuyaasam Intonation: aa=low aa=high aa=high & drag

shariiraM me vicharshhaNam jihvaa me madhumattamaa karNaabhyaaM bhuuri- vishruvam bramhaNaH kosho.asi medhayaa pihitaH Intonation: aa=low aa=high aa=high & drag

shrutaM me gopaaya aavahantii vitanvaanaa || kurvaaNaa chiiram-aatmanaH vaasaa(gm)si mama gaavash-cha annapaane cha sarvadaa tato me shriyam-aavaha Intonation: aa=low aa=high aa=high & drag

lomashaaM pashubhissaha svaahaa aamaayantu bramhachaari- Nas-svaahaa vimaa.a.ayantu bramhachaariNas-svaahaa pramaa.a.ayantu bramhachaariNas-svaahaa Intonation: aa=low aa=high aa=high & drag

damaayantu bramha-chaariNas-svaahaa shamaayantu bramhachaariNas-svaahaa || yasho jane.asaani svaahaa shreyaan vasyaso.asaani svaahaa Intonation: aa=low aa=high aa=high & drag

taM tvaa bhaga pravishaani svaahaa sa maa bhaga pravisha svaahaa tasmin sahasra-shaakhe nibhagaa.ahaM tvayi mR^ije svaahaa Intonation: aa=low aa=high aa=high & drag

yathaa.a.apaH (f) pravataa.a.a-yanti yathaa maasaa aharjaram evaM maaM bramhachaariNaH dhaataraayantu sarvatas-svaahaa prativesho.a.asi pramaabhaahi pramaapadyasva || Intonation: aa=low aa=high aa=high & drag

bhuur-bhuvas-suvar-iti vaa etaas-tisro vyaahR^itayaH taasaamuhasmai taaM chaturthiim maahaachamasyaH (f) pravedayate maha iti tad-bramha Intonation: aa=low aa=high aa=high & drag

a~Ngaanyanyaa devataaH bhuuriti vaa ayaM lokaH bhuva ityanta-riksham sa aatmaa a~Ngaanyanyaa devataaH bhuuriti vaa ayaM lokaH bhuva ityanta-riksham suva-rityasau lokaH || Intonation: aa=low aa=high aa=high & drag

aadityena vaava sarve-lokaa mahiiyante maha ityaadityaH aadityena vaava sarve-lokaa mahiiyante bhuuriti vaa agniH bhuva iti vaayuH suvar-ityaadityaH maha iti chandramaaH Intonation: aa=low aa=high aa=high & drag

chandramasaa vaava sarvaaNi jyotii(gm)shhi mahiiyante bhuuriti vaa R^ichaH bhuva iti saamaani suvariti yajuu (gm) shhi || maha iti bramha bramhaNaa vaava sarve-vedaa mahiiyante Intonation: aa=low aa=high aa=high & drag

annena vaava sarve praaNaa taa vaa etaash-chatasrash-chaturdhaa bhuuriti vai praaNaH bhuva ityapaanaH suvariti vyaanaH maha ityannam annena vaava sarve praaNaa mahiiyante taa vaa etaash-chatasrash-chaturdhaa Intonation: aa=low aa=high aa=high & drag

chatasrash-chatasro vyaahR^itayaH taa yo veda sa veda bramha sarve.asmai-devaa balimaavahanti || sa ya eshho.antar-hR^idaya aakaashaH Intonation: aa=low aa=high aa=high & drag

tasminnayaM purushho manomayaH amR^ito hiraNmayaH antareNa taaluke ya eshha-stana iva-avalambate sendrayoniH yatraasau keshaanto vivartate vyapohya shiirshha-kapaale bhuurityagnau pratitishhThati Intonation: aa=low aa=high aa=high & drag

aapnoti mana-saspatim vaak-patish-chakshushh-patiH bhuva iti vaayau suvar-ityaaditye maha iti bramhaNi aapnoti svaaraajyam aapnoti mana-saspatim vaak-patish-chakshushh-patiH shrotra-patir viGYaana-patiH etattato bhavati aakaasha-shariiraM bramha Intonation: aa=low aa=high aa=high & drag

satyaatma praaNaaraamaM mana aanandam shaanti-samR^iddham-amR^itam iti praachiina-yogyopaasva || pR^ithivy-antarikshaM dyaur-disho.ava-antara-dishaaH Intonation: aa=low aa=high aa=high & drag

agnir-vaayur-aadityash-chandramaa nakshatraaNi aapa oshhadhayo vanaspataya aakaasha aatmaa ityadhi-bhuutam atha-adhyaatmam praaNo vyaano.apaana udaanas-samaanaH Intonation: aa=low aa=high aa=high & drag

chakshush-shrotraM mano vaak tvak charma-maa (gm)-sa (ggu) snaavaa.asthi majjaa etad-adhividhaaya R^ishhir-avochat paa~NktaM vaa ida (gm) sarvam Intonation: aa=low aa=high aa=high & drag

paa~Nktenaiva paa~Nkta(ggu) spR^iNotiiti || omiti bramha omitiida(gm) sarvam omityeta-danukR^iti hasma vaa apyo-shraavayetyaa-shraavayanti omiti saamaani gaayanti Intonation: aa=low aa=high aa=high & drag

o(gm) shomiti shastraaNi sha(gm)santi omityadhvaryuH pratigaraM pratigR^iNaati omiti bramhaa prasauti omityagnihotram-anujaanaati omiti braamhaNaH (f) pravakshyannaaha bramhopaapnavaaniiti Intonation: aa=low aa=high aa=high & drag

R^itaM cha svaadhyaaya satyaM cha svaadhyaaya- damash-cha svaadhyaaya- bramhaivopaapnoti || R^itaM cha svaadhyaaya pravachane cha satyaM cha svaadhyaaya- tapash-cha svaadhyaaya- damash-cha svaadhyaaya- Intonation: aa=low aa=high aa=high & drag 35

shamash-cha svaadhyaaya- pravachane cha agnayash-cha svaadhyaaya- agnihotraM cha svaadhyaaya- pravachane cha atithayash-cha svaadhyaaya-pravachane cha Intonation: aa=low aa=high aa=high & drag 36

svaadhyaaya-pravachane cha prajaatish-cha svaadhyaaya- maanushhaM cha svaadhyaaya-pravachane cha prajaa cha svaadhyaaya- pravachane cha prajanash-cha svaadhyaaya- prajaatish-cha svaadhyaaya- Intonation: aa=low aa=high aa=high & drag 37

satyamiti satya-vachaa raathii taraH tapa iti taponityaH (f) paurushishhTiH svaadhyaaya pravachane eveti naako maudgalyaH taddhi tapas-taddhi tapaH || Intonation: aa=low aa=high aa=high & drag 38

ahaM vR^ikshasya rerivaa kiirthiH (f) pR^ishhThaM gireriva uurdhva-pavitro vaajiniiva sva-mR^itam-asmi draviNa(gm) savarchasam sumedhaa amR^itokshitaH iti trisha~Nkor-vedaanu- vachanam || Intonation: aa=low aa=high aa=high & drag 39

aachaaryo.antevaasina- vedamanuuchy- aachaaryo.antevaasina- manushaasti satyaM vada dharmaM chara svaadhyaayaan-maa pramadaH Intonation: aa=low aa=high aa=high & drag

aachaaryaaya priyaM dhanamaahR^itya prajaatantuM maa vyavachchhetsiiH satyaan-na pramaditavyam dharmaan-na pramaditavyam kushalaan-na pramaditavyam bhuutyai-na pramaditavyam Intonation: aa=low aa=high aa=high & drag

svaadhyaaya-pravachanaabhyaaM-na-pramaditavyam || deva-pitR^i-kaaryaabhyaaM na pramaditavyam maatR^i-devo bhava pitR^i-devo bhava aachaarya-devo bhava Intonation: aa=low aa=high aa=high & drag

yaany-anavadyaani karmaaNi taani sevitavyaani no itaraaNi atithi-devo bhava yaany-anavadyaani karmaaNi taani sevitavyaani no itaraaNi yaany-asmaaka(gm) sucharitaani taani tvayopaasyaani || Intonation: aa=low aa=high aa=high & drag

chhreyaa(gm)so braamhaNaaH teshhaaM tvayaa.a.asane na prashvasitavyam no itaraaNi ye ke cha-asmach- chhreyaa(gm)so braamhaNaaH teshhaaM tvayaa.a.asane na prashvasitavyam shraddhayaa deyam ashraddhayaa.adeyam Intonation: aa=low aa=high aa=high & drag

atha yadi te karma-vichikitsaa vaa vR^itta-vichikitsaa vaa syaat || shriyaa deyam hriyaa deyam bhiyaa deyam saMvidaa deyam atha yadi te karma-vichikitsaa vaa vR^itta-vichikitsaa vaa syaat || Intonation: aa=low aa=high aa=high & drag

ye tatra braamhaNaas-sammarshinaH yuktaa aayuktaaH aluukshaa dharma-kaamaassyuH yathaa te tatra varteran tathaa tatra varte-thaaH atha-abhyaakhyaateshhu Intonation: aa=low aa=high aa=high & drag

ye tatra braamhaNaas-sammarshinaH yuktaa aayuktaaH aluukshaa dharma-kaamaassyuH yathaa te teshhu varteran tathaa teshhu vartethaaH eshha aadeshaH Intonation: aa=low aa=high aa=high & drag

evam-uchaita-dupaasyam || eshha upadeshaH eshha vedopanishhat etad-anushaasanam evam-upaasitavyam evam-uchaita-dupaasyam || Intonation: aa=low aa=high aa=high & drag

shan no bhavat-varyamaa shan na indro bR^ihaspatiH OM shan no mitraH shaM varuNaH shan no bhavat-varyamaa shan na indro bR^ihaspatiH May the Sun deity, the ocean deity, the Lord of ancestors, the ruler of Gods, the preceptor of the Gods, the all-pervasive Lord and the Cosmic Lord grant us happiness and auspiciousness. Intonation: aa=low aa=high aa=high & drag

bramhaNe namaste vaayo shan no vishhNur- urukramaH namo bramhaNe namaste vaayo tvameva pratyakshaM bramhaasi Salutations to the all-pervasive, Supreme God and to the presiding deity of wind and the life-breath within us. You alone are the perceptible manifestation of the Supreme God. Intonation: aa=low aa=high aa=high & drag

tvaameva pratyakshaM bramhaa vaadishham R^itama vaadishham satyama vaadishham Therefore, I declared that You are verily the manifest God. I spoke only the Right – My actions were based on my truthful words. I spoke true words. Intonation: aa=low aa=high aa=high & drag

tad-vaktaaram-aaviit tan-maam-aaviit tad-vaktaaram-aaviit aaviin maam aaviid-vaktaaram || May that (my speaking the Right and the Truth) protect me. May that protect the speaker (teacher). May that protect me and the speaker (teacher). {repetition for emphasis} Intonation: aa=low aa=high aa=high & drag

shaantiH || OM shaantiH shaantiH Intonation: aa=low aa=high aa=high & drag

Based on vedicchants@gmail.com