Sarva-siddhi pradayine Sarva mangala rupaya Sarvananda vidhayine 1. Mangala-charanam Namas te guru-devaya Sarva-siddhi pradayine Sarva mangala rupaya Sarvananda vidhayine Om ajnana timiranthasya Jnananjana salakaya Caksur unmilitam yena Tasmai sri gurave namah
2 Maha Mantra and Kirtan…. Jaya Rādha Mādhava Jaya Kunja Vihāri Jaya Gopi-Jana Vallabha Jaya Giri Vara Dhāri Yasodā Nandana Vraja Jana Ranjana Yāmuna Tira Vanachāri (C-67) Hare krsna hare krsna Krsna krsna hare hare Hare rama hare rama Rama rama hare hare
3. Ishta Ganam Tuhi Tuhi Tuhi Tohai, Mera Nanda Nandana Mainbi Mainbi Mainbi Tohun, Tera Nanda Nandana Tuhi Mera Tuhi Mera, Swami Nanda Nandana Tuhi Mera Tuhi Mera, Sakha Nanda Nandana … Tuhi Mera Tuhi Mera, Suta Nanda Nandana Tuhi Mera Tuhi Mera, Piya Nanda Nandana …
4. Hari Katha: SRIRANGAM
Jay and Vijay guarding the entrance
Sri Narasimha. Sri Ranga Nachiyar
Sri Ramanujacharya
Jagannath Math
The temple has many paintings depicting Sri Chaitanya's pastimes at Srirangam
In the center hall of the temple there is a diorama of Sri Chaitanya and a deity of Lord Jagannath carved by Lord Chaitanya Himself.
Room where Lord Caitanya stayed in Sri Rangam
5. Hari Bhajan Krsna krsna krsna krsna Krsna krsna krsna hey Krsna krsna krsna krsna Krsna krsna raksha mam Krsna krsna krsna krsna Krsna krsna pahi mam Rama ragava rama ragava Rama ragava raksha mam Krsna kesava krsna kesava Krsna kesava pahi mam
Om purna-madah purna-midam purnat purnam-udacyate 6. Dhvani and Arati Om purna-madah purna-midam purnat purnam-udacyate Purnasya purna-madaya purna-meva vasisyate Om Tat Sat Vānchā Kalpa Tarubyas Ca Krpā Sindhubhya Eva Ca Patitānām Pāvanebhyo Vaisnavebhyo Namo Namah