Download presentation
Presentation is loading. Please wait.
1
shiikshaavallii
2
शन् नो भवत्-वर्यमा शन् न इन्द्रो बृहस्पतिः
OM शन् नो मित्रः शं वरुणः शन् नो भवत्-वर्यमा शन् न इन्द्रो बृहस्पतिः May the Sun deity, the ocean deity, the Lord of ancestors, the ruler of Gods, the preceptor of the Gods, the all-pervasive Lord and the Cosmic Lord grant us happiness and auspiciousness. Intonation: aa=low aa=high aa=high & drag
3
शन् नो विष्णुर्- उरुक्रमः नमो ब्रम्हणे नमस्ते वायो
tvameva pratyakshaM bramhaasi Salutations to the all-pervasive, Supreme God and to the presiding deity of wind and the life-breath within us. You alone are the perceptible manifestation of the Supreme God. Intonation: aa=low aa=high aa=high & drag
4
त्वमेव प्रत्यक्षं ब्रम्ह वदिष्यामि ऋतम् वदिष्यामि
satyam vadishhyaami Therefore, I declare that You are verily the manifest God. I speak only the Right – My actions are based on my truthful words. I speak true words. Intonation: aa=low aa=high aa=high & drag
5
tan-maam-avatu tad-vaktaaram-avatu avatu maam avatu vaktaaram ||
May that (my speaking the Right and the Truth) protect me. May that protect the speaker (teacher). May that protect me and the speaker (teacher). {repetition for emphasis} Intonation: aa=low aa=high aa=high & drag
6
Peace to the body, mind and the soul.
OM shaantiH shaantiH shaantiH Peace to the body, mind and the soul. Intonation: aa=low aa=high aa=high & drag
7
शीक्षां इत्युक्तश्-
व्याख्यास्यामः वर्णस्-स्वरः मात्रा बलम् साम सन्तानः इत्युक्तश्- शीक्षाध्यायः ॥ Intonation: as=low aa=high aa=high & drag
8
adhilokam-adhi-jyautishham-adhi-vidyam-adhi-prajam-adhyaatmam
सह नौ यशः सह नौ ब्रम्ह-वर्चसम् अथा-तस्-स(ग्म्) हिताया उपनिशधं व्याख्यास्यामः पञ्चस्व्-अधिकरणेषु adhilokam-adhi-jyautishham-adhi-vidyam-adhi-prajam-adhyaatmam Intonation: aa=low aa=high aa=high & drag
9
taa mahaasa(gm)-hitaa ityaachakshate athaadhi-lokam
पृथिवी पूर्व-रूपम् द्यौ रुत्तर-रूपम् आकाशस्-सन्धिः ॥ Intonation: aa=low aa=high aa=high & drag
10
अथाधि-ज्यौतिषम् अग्निः (f) पूर्व-रूपम् आदित्य उत्तर-रूपम्
vaayus-sandhaanam ityadhi-lokam athaadhi-jyautishham अग्निः (f) पूर्व-रूपम् आदित्य उत्तर-रूपम् आपस्-सन्धिः vaidyutas-sandhaanam ityadhi-jyautishham Intonation: aa=low aa=high aa=high & drag
11
अन्तेवास्य्-उत्तर-रूपम् विद्या-सन्धिः प्रवचन(ग्म्) सन्धानम्
अथाधि-विद्यम् आचार्यः (f) पूर्व-रूपम् || अन्तेवास्य्-उत्तर-रूपम् विद्या-सन्धिः pravachana(gm) sandhaanam ityadhi-vidyam Intonation: aa=low aa=high aa=high & drag
12
prajanana(gm) sandhaanam
athaadhi-prajam maataa puurva-ruupam pitottara-ruupam prajaa-sandhiH prajanana(gm) sandhaanam ityadhi-prajam || Intonation: aa=low aa=high aa=high & drag
13
इतीमा-महास(ग्म्)-हिताः
अथ-अध्यात्मम् अधराहनुः (f) पूर्व- रूपम् उत्तराहनुर्-उत्तर-रूपम् वाक्-सन्धिः जिह्वा-सन्धानम् इत्यध्यात्मम् इतीमा-महास(ग्म्)-हिताः Intonation: aa=low aa=high aa=high & drag
14
ya evametaa mahaasa(gm)-hitaa vyaakhyaataa veda
सन्धीयते प्रजया पशुभिः ब्रम्हवर्चसेन-अन्नाद्येन सुवर्ग्येण lokena ॥ Intonation: aa=low aa=high aa=high & drag
15
यश्-छन्दसाम्- ऋषभो विश्व-रूपः छन्दोभ्यो
यश्-छन्दसाम्- ऋषभो विश्व-रूपः छन्दोभ्योऽध्य- मृताथ्-सम्बभूव स मेन्द्रो मेधया स्पृणोतु अमृतस्य देव-धारणो bhuuyaasam Intonation: aa=low aa=high aa=high & drag
16
शरीरं मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्यां भूरि- विश्रुवम् ब्रम्हणः कोशोऽसि मेधया पिहितः Intonation: aa=low aa=high aa=high & drag
17
श्रुतं मे गोपाय आवहन्ती वितन्वाना || कुर्वाणा चीरम्-आत्मनः vaasaa(gm)si mama gaavash-cha annapaane cha sarvadaa tato me shriyam-aavaha Intonation: aa=low aa=high aa=high & drag
18
लोमशां पशुभिस्सह स्वाहा आमायन्तु ब्रम्हचारि-
णस्-स्वाहा विमाऽऽयन्तु ब्रम्हचारिणस्-स्वाहा प्रमाऽऽयन्तु ब्रम्हचारिणस्-svaahaa Intonation: aa=low aa=high aa=high & drag
19
दमायन्तु ब्रम्ह-चारिणस्-स्वाहा
शमायन्तु ब्रम्हचारिणस्-स्वाहा ॥ यशो जनेऽसानि स्वाहा श्रेयान् वस्यसोऽसानि svaahaa Intonation: aa=low aa=high aa=high & drag
20
तं त्वा भग प्रविशानि स्वाहा स मा भग प्रविश स्वाहा
तस्मिन् सहस्र-शाखे निभगाऽहं त्वयि मृजे svaahaa Intonation: aa=low aa=high aa=high & drag
21
यथाऽऽपः (f) प्रवताऽऽ-यन्ति यथा मासा अहर्जरम्
एवं मां ब्रम्हचारिणः धातरायन्तु सर्वतस्-स्वाहा प्रतिवेशोऽऽसि pramaabhaahi pramaapadyasva || Intonation: aa=low aa=high aa=high & drag
22
भूर्-भुवस्-सुवर्-इति वा एतास्-तिस्रो व्याहृतयः
तासामुहस्मै तां चतुर्थीम् माहाचमस्यः (f) pravedayate maha iti tad-bramha Intonation: aa=low aa=high aa=high & drag
23
अङ्गान्यन्या देवताः भूरिति वा अयं लोकः भुव इत्यन्त-रिक्षम्
स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयं लोकः भुव इत्यन्त-रिक्षम् सुव-रित्यसौ लोकः ॥ Intonation: aa=low aa=high aa=high & drag
24
aadityena vaava sarve-lokaa mahiiyante
मह इत्यादित्यः आदित्येन वाव सर्वे-लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवर्-इत्यादित्यः मह इति चन्द्रमाः Intonation: aa=low aa=high aa=high & drag
25
चन्द्रमसा वाव सर्वाणि ज्योती(ग्म्)षि महीयन्ते
भूरिति वा ऋचः भुव इति सामानि सुवरिति यजू (ग्म्) षि ॥ मह इति ब्रम्ह ब्रम्हणा vaava sarve-vedaa mahiiyante Intonation: aa=low aa=high aa=high & drag
26
अन्नेन वाव सर्वे प्राणा ता वा एताश्-चतस्रश्-चतुर्धा
भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा mahiiyante taa vaa etaash-chatasrash-chaturdhaa Intonation: aa=low aa=high aa=high & drag
27
चतस्रश्-चतस्रो व्याहृतयः ता यो वेद स वेद ब्रम्ह
सर्वेऽस्मै-देवा बलिमावहन्ति ॥ स य एषोऽन्तर्-हृदय आकाशः Intonation: aa=low aa=high aa=high & drag
28
तस्मिन्नयं पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके
ya eshha-stana iva-avalambate सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते व्यपोह्य शीर्ष-कपाले भूरित्यग्नौ प्रतितिष्ठति Intonation: aa=low aa=high aa=high & drag
29
आप्नोति मन-सस्पतिम् वाक्-पतिश्-चक्षुष्-पतिः
bhuva iti vaayau suvar-ityaaditye maha iti ब्रम्हणि आप्नोति स्वाराज्यम् आप्नोति मन-सस्पतिम् वाक्-पतिश्-चक्षुष्-पतिः श्रोत्र-पतिर् विज्ञान-पतिः एतत्ततो भवति आकाश-शरीरं bramha Intonation: aa=low aa=high aa=high & drag
30
सत्यात्म प्राणारामं मन आनन्दम् शान्ति-समृद्धम्-अमृतम्
इति प्राचीन-योग्योपास्व ॥ पृथिव्य्-अन्तरिक्षं द्यौर्-दिशोऽव-अन्तर-दिशाः Intonation: aa=low aa=high aa=high & drag
31
अग्निर्-वायुर्-आदित्यश्-चन्द्रमा नक्षत्राणि
aapa oshhadhayo vanaspataya aakaasha aatmaa ityadhi-bhuutam atha-adhyaatmam प्राणो व्यानोऽपान उदानस्-समानः Intonation: aa=low aa=high aa=high & drag
32
चक्षुश्-श्रोत्रं मनो वाक् त्वक्
charma-maa (gm)-sa (ggu) स्नावाऽस्थि मज्जा एतद्-अधिविधाय ऋषिर्-अवोचत् पाङ्क्तं vaa ida (gm) sarvam Intonation: aa=low aa=high aa=high & drag
33
पाङ्क्तेनैव पाङ्क्त(ग्गु) स्पृणोतीति ॥ ओमिति ब्रम्ह
omitiida(gm) sarvam omityeta-danukR^iti hasma vaa apyo-shraavayetyaa-shraavayanti omiti saamaani gaayanti Intonation: aa=low aa=high aa=high & drag
34
o(gm) shomiti शस्त्राणि श(ग्म्)सन्ति
ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति ओमिति ब्रम्हा प्रसौति ओमित्यग्निहोत्रम्-अनुजानाति ओमिति ब्राम्हणः (f) pravakshyannaaha bramhopaapnavaaniiti Intonation: aa=low aa=high aa=high & drag
35
ऋतं च स्वाध्याय सत्यं च स्वाध्याय- दमश्-च स्वाध्याय-
ब्रम्हैवोपाप्नोति || ऋतं च स्वाध्याय प्रवचने च सत्यं cha svaadhyaaya- tapash-cha svaadhyaaya- damash-cha svaadhyaaya- Intonation: aa=low aa=high aa=high & drag 35
36
shamash-cha svaadhyaaya-
pravachane cha agnayash-cha svaadhyaaya- agnihotraM cha svaadhyaaya- pravachane cha atithayash-cha svaadhyaaya-pravachane cha Intonation: aa=low aa=high aa=high & drag 36
37
svaadhyaaya-pravachane cha prajaatish-cha svaadhyaaya-
maanushhaM cha svaadhyaaya-pravachane cha prajaa cha svaadhyaaya- pravachane cha prajanash-cha svaadhyaaya- prajaatish-cha svaadhyaaya- Intonation: aa=low aa=high aa=high & drag 37
38
सत्यमिति सत्य-वचा राथी तरः तप इति तपोनित्यः (f)
पौरुशिष्टिः स्वाध्याय प्रवचने एवेति नाको मौद्गल्यः तद्धि तपस्-तद्धि तपः ॥ Intonation: aa=low aa=high aa=high & drag 38
39
अहं वृक्षस्य रेरिवा कीर्थिः (f) पृष्ठं
gireriva uurdhva-pavitro vaajiniiva sva-मृतम्-अस्मि द्रविण(ग्म्) सवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्-vedaanu- vachanam || Intonation: aa=low aa=high aa=high & drag 39
40
आचार्योऽन्तेवासिन-
वेदमनूच्य्- आचार्योऽन्तेवासिन- मनुशास्ति सत्यं वद धर्मं चर स्वाध्यायान्-मा प्रमदः Intonation: aa=low aa=high aa=high & drag
41
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः
satyaan-na pramaditavyam dharmaan-na pramaditavyam kushalaan-na pramaditavyam bhuutyai-na pramaditavyam Intonation: aa=low aa=high aa=high & drag
42
स्वाध्याय-प्रवचनाभ्यां-न-प्रमदितव्यम् ॥
देव-पितृ-कार्याभ्यां न प्रमदितव्यम् मातृ-देवो भव पितृ-devo bhava aachaarya-devo bhava Intonation: aa=low aa=high aa=high & drag
43
यान्य्-अनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि
atithi-devo bhava yaany-anavadyaani कर्माणि तानि सेवितव्यानि नो इतराणि yaany-asmaaka(gm) sucharitaani taani tvayopaasyaani || Intonation: aa=low aa=high aa=high & drag
44
छ्रेया(ग्म्)सो ब्राम्हणाः तेषां त्वयाऽऽसने न प्रश्वसितव्यम्
नो इतराणि ये के च-अस्मच्- छ्रेया(ग्म्)सो ब्राम्हणाः तेषां त्वयाऽऽसने न प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धयाऽदेयम् Intonation: aa=low aa=high aa=high & drag
45
अथ यदि ते कर्म-विचिकित्सा वा वृत्त-विचिकित्सा वा स्यात् ॥
shriyaa deyam hriyaa deyam bhiyaa deyam संविदा देयम् अथ यदि ते कर्म-विचिकित्सा वा वृत्त-vichikitsaa vaa syaat || Intonation: aa=low aa=high aa=high & drag
46
ये तत्र ब्राम्हणास्-सम्मर्शिनः युक्ता आयुक्ताः
अलूक्षा धर्म-कामास्स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्ते-थाः atha-abhyaakhyaateshhu Intonation: aa=low aa=high aa=high & drag
47
ये तत्र ब्राम्हणास्-सम्मर्शिनः युक्ता आयुक्ताः
अलूक्षा धर्म-कामास्स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः एष आदेशः Intonation: aa=low aa=high aa=high & drag
48
evam-uchaita-dupaasyam ||
eshha upadeshaH eshha vedopanishhat etad-anushaasanam evam-upaasitavyam evam-uchaita-dupaasyam || Intonation: aa=low aa=high aa=high & drag
49
शन् नो भवत्-वर्यमा शन् न इन्द्रो बृहस्पतिः
OM शन् नो मित्रः शं वरुणः शन् नो भवत्-वर्यमा शन् न इन्द्रो बृहस्पतिः May the Sun deity, the ocean deity, the Lord of ancestors, the ruler of Gods, the preceptor of the Gods, the all-pervasive Lord and the Cosmic Lord grant us happiness and auspiciousness. Intonation: aa=low aa=high aa=high & drag
50
ब्रम्हणे नमस्ते वायो
शन् नो विष्णुर्- उरुक्रमः नमो ब्रम्हणे नमस्ते वायो त्वमेव प्रत्यक्षं bramhaasi Salutations to the all-pervasive, Supreme God and to the presiding deity of wind and the life-breath within us. You alone are the perceptible manifestation of the Supreme God. Intonation: aa=low aa=high aa=high & drag
51
त्वामेव प्रत्यक्षं ब्रम्हा वादिषम् ऋतम वादिषम्
satyama vaadishham Therefore, I declared that You are verily the manifest God. I spoke only the Right – My actions were based on my truthful words. I spoke true words. Intonation: aa=low aa=high aa=high & drag
52
tad-vaktaaram-aaviit
tan-maam-aaviit tad-vaktaaram-aaviit aaviin maam aaviid-vaktaaram || May that (my speaking the Right and the Truth) protect me. May that protect the speaker (teacher). May that protect me and the speaker (teacher). {repetition for emphasis} Intonation: aa=low aa=high aa=high & drag
53
शान्तिः ॥ OM शान्तिः शान्तिः
Intonation: aa=low aa=high aa=high & drag
54
Based on
Similar presentations
© 2025 SlidePlayer.com. Inc.
All rights reserved.