Presentation is loading. Please wait.

Presentation is loading. Please wait.

numerals Number systems NOTE:

Similar presentations


Presentation on theme: "numerals Number systems NOTE:"— Presentation transcript:

1 numerals Number systems NOTE:
To change the image on this slide, select the picture and delete it. Then click the Pictures icon in the placeholder to insert your own image. Number systems

2 Writing the numbers 0 - 9 Number 1 2 3 4 5 6 7 8 9

3 The numbers 1 – 4 and The numbers 1 – 4 will change the form according to the subject it defines 1 2` 3 4 Masculine एक द्वौ त्रय चत्वार Faminine एका द्वे तिस्र चतस्र Neuter एकम् त्रीणि चत्व‌ारि 5 6 7 8 9 10 पञ्च षट् सप्त अष्ट नव दश

4 नवविंशति (एकोनत्रिंशत्)
The numbers > 10 10 20 30 + 1 एकादश एकविंशति एकत्रिंशत् + 2 द्वादश द्वाविंशति द्व‌ात्रिंशत् + 3 त्रयोदश त्रयोविंशति त्रयस्त्रिंशत् + 4 चतुर्दश चतुर्विंशति त्चतुर्स्त्रिंशत् + 5 पञ्चदश पञ्चविंशति पञ्चत्रिंशत् + 6 षोडश षट्विंशति षट्त्रिंशत् + 7 सप्तदश सप्तविंशति सप्तत्रिंशत् + 8 अष्टादश अष्टाविंशति अष्टत्रिंशत् + 9 नवदश (एकोनविंशति) नवविंशति (एकोनत्रिंशत्) एकोनचत्वारिंशत् +10 विंशति त्रिंशत् वत्वारिंशत् 50 पञ्चाशत् 60 षष्टि 70 सप्तति 80 अशीति 90 नवति 100 शतम् 101 एकोत्तरशतम् 1000 सहस्रम् 100,000 लक्षम् 10,000,000 कोटि 100,000,000 अर्बुदम्


Download ppt "numerals Number systems NOTE:"

Similar presentations


Ads by Google